Declension table of ādheya

Deva

MasculineSingularDualPlural
Nominativeādheyaḥ ādheyau ādheyāḥ
Vocativeādheya ādheyau ādheyāḥ
Accusativeādheyam ādheyau ādheyān
Instrumentalādheyena ādheyābhyām ādheyaiḥ ādheyebhiḥ
Dativeādheyāya ādheyābhyām ādheyebhyaḥ
Ablativeādheyāt ādheyābhyām ādheyebhyaḥ
Genitiveādheyasya ādheyayoḥ ādheyānām
Locativeādheye ādheyayoḥ ādheyeṣu

Compound ādheya -

Adverb -ādheyam -ādheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria