Declension table of ādhavanaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ādhavanaḥ | ādhavanau | ādhavanāḥ |
Vocative | ādhavana | ādhavanau | ādhavanāḥ |
Accusative | ādhavanam | ādhavanau | ādhavanān |
Instrumental | ādhavanena | ādhavanābhyām | ādhavanaiḥ |
Dative | ādhavanāya | ādhavanābhyām | ādhavanebhyaḥ |
Ablative | ādhavanāt | ādhavanābhyām | ādhavanebhyaḥ |
Genitive | ādhavanasya | ādhavanayoḥ | ādhavanānām |
Locative | ādhavane | ādhavanayoḥ | ādhavaneṣu |