Declension table of ādhavana

Deva

MasculineSingularDualPlural
Nominativeādhavanaḥ ādhavanau ādhavanāḥ
Vocativeādhavana ādhavanau ādhavanāḥ
Accusativeādhavanam ādhavanau ādhavanān
Instrumentalādhavanena ādhavanābhyām ādhavanaiḥ
Dativeādhavanāya ādhavanābhyām ādhavanebhyaḥ
Ablativeādhavanāt ādhavanābhyām ādhavanebhyaḥ
Genitiveādhavanasya ādhavanayoḥ ādhavanānām
Locativeādhavane ādhavanayoḥ ādhavaneṣu

Compound ādhavana -

Adverb -ādhavanam -ādhavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria