सुबन्तावली ?आधवन

Roma

पुमान्एकद्विबहु
प्रथमाआधवनः आधवनौ आधवनाः
सम्बोधनम्आधवन आधवनौ आधवनाः
द्वितीयाआधवनम् आधवनौ आधवनान्
तृतीयाआधवनेन आधवनाभ्याम् आधवनैः आधवनेभिः
चतुर्थीआधवनाय आधवनाभ्याम् आधवनेभ्यः
पञ्चमीआधवनात् आधवनाभ्याम् आधवनेभ्यः
षष्ठीआधवनस्य आधवनयोः आधवनानाम्
सप्तमीआधवने आधवनयोः आधवनेषु

समास आधवन

अव्यय ॰आधवनम् ॰आधवनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria