Declension table of ādharṣa

Deva

NeuterSingularDualPlural
Nominativeādharṣam ādharṣe ādharṣāṇi
Vocativeādharṣa ādharṣe ādharṣāṇi
Accusativeādharṣam ādharṣe ādharṣāṇi
Instrumentalādharṣeṇa ādharṣābhyām ādharṣaiḥ
Dativeādharṣāya ādharṣābhyām ādharṣebhyaḥ
Ablativeādharṣāt ādharṣābhyām ādharṣebhyaḥ
Genitiveādharṣasya ādharṣayoḥ ādharṣāṇām
Locativeādharṣe ādharṣayoḥ ādharṣeṣu

Compound ādharṣa -

Adverb -ādharṣam -ādharṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria