Declension table of ādhāratā

Deva

FeminineSingularDualPlural
Nominativeādhāratā ādhārate ādhāratāḥ
Vocativeādhārate ādhārate ādhāratāḥ
Accusativeādhāratām ādhārate ādhāratāḥ
Instrumentalādhāratayā ādhāratābhyām ādhāratābhiḥ
Dativeādhāratāyai ādhāratābhyām ādhāratābhyaḥ
Ablativeādhāratāyāḥ ādhāratābhyām ādhāratābhyaḥ
Genitiveādhāratāyāḥ ādhāratayoḥ ādhāratānām
Locativeādhāratāyām ādhāratayoḥ ādhāratāsu

Adverb -ādhāratam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria