Declension table of ādhāraṇa

Deva

NeuterSingularDualPlural
Nominativeādhāraṇam ādhāraṇe ādhāraṇāni
Vocativeādhāraṇa ādhāraṇe ādhāraṇāni
Accusativeādhāraṇam ādhāraṇe ādhāraṇāni
Instrumentalādhāraṇena ādhāraṇābhyām ādhāraṇaiḥ
Dativeādhāraṇāya ādhāraṇābhyām ādhāraṇebhyaḥ
Ablativeādhāraṇāt ādhāraṇābhyām ādhāraṇebhyaḥ
Genitiveādhāraṇasya ādhāraṇayoḥ ādhāraṇānām
Locativeādhāraṇe ādhāraṇayoḥ ādhāraṇeṣu

Compound ādhāraṇa -

Adverb -ādhāraṇam -ādhāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria