Declension table of ādhāra

Deva

MasculineSingularDualPlural
Nominativeādhāraḥ ādhārau ādhārāḥ
Vocativeādhāra ādhārau ādhārāḥ
Accusativeādhāram ādhārau ādhārān
Instrumentalādhāreṇa ādhārābhyām ādhāraiḥ ādhārebhiḥ
Dativeādhārāya ādhārābhyām ādhārebhyaḥ
Ablativeādhārāt ādhārābhyām ādhārebhyaḥ
Genitiveādhārasya ādhārayoḥ ādhārāṇām
Locativeādhāre ādhārayoḥ ādhāreṣu

Compound ādhāra -

Adverb -ādhāram -ādhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria