Declension table of ādeśya

Deva

NeuterSingularDualPlural
Nominativeādeśyam ādeśye ādeśyāni
Vocativeādeśya ādeśye ādeśyāni
Accusativeādeśyam ādeśye ādeśyāni
Instrumentalādeśyena ādeśyābhyām ādeśyaiḥ
Dativeādeśyāya ādeśyābhyām ādeśyebhyaḥ
Ablativeādeśyāt ādeśyābhyām ādeśyebhyaḥ
Genitiveādeśyasya ādeśyayoḥ ādeśyānām
Locativeādeśye ādeśyayoḥ ādeśyeṣu

Compound ādeśya -

Adverb -ādeśyam -ādeśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria