Declension table of ādeśaka

Deva

MasculineSingularDualPlural
Nominativeādeśakaḥ ādeśakau ādeśakāḥ
Vocativeādeśaka ādeśakau ādeśakāḥ
Accusativeādeśakam ādeśakau ādeśakān
Instrumentalādeśakena ādeśakābhyām ādeśakaiḥ ādeśakebhiḥ
Dativeādeśakāya ādeśakābhyām ādeśakebhyaḥ
Ablativeādeśakāt ādeśakābhyām ādeśakebhyaḥ
Genitiveādeśakasya ādeśakayoḥ ādeśakānām
Locativeādeśake ādeśakayoḥ ādeśakeṣu

Compound ādeśaka -

Adverb -ādeśakam -ādeśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria