Declension table of ādeya

Deva

NeuterSingularDualPlural
Nominativeādeyam ādeye ādeyāni
Vocativeādeya ādeye ādeyāni
Accusativeādeyam ādeye ādeyāni
Instrumentalādeyena ādeyābhyām ādeyaiḥ
Dativeādeyāya ādeyābhyām ādeyebhyaḥ
Ablativeādeyāt ādeyābhyām ādeyebhyaḥ
Genitiveādeyasya ādeyayoḥ ādeyānām
Locativeādeye ādeyayoḥ ādeyeṣu

Compound ādeya -

Adverb -ādeyam -ādeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria