Declension table of ādeya

Deva

MasculineSingularDualPlural
Nominativeādeyaḥ ādeyau ādeyāḥ
Vocativeādeya ādeyau ādeyāḥ
Accusativeādeyam ādeyau ādeyān
Instrumentalādeyena ādeyābhyām ādeyaiḥ ādeyebhiḥ
Dativeādeyāya ādeyābhyām ādeyebhyaḥ
Ablativeādeyāt ādeyābhyām ādeyebhyaḥ
Genitiveādeyasya ādeyayoḥ ādeyānām
Locativeādeye ādeyayoḥ ādeyeṣu

Compound ādeya -

Adverb -ādeyam -ādeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria