Declension table of ādarśamaya

Deva

MasculineSingularDualPlural
Nominativeādarśamayaḥ ādarśamayau ādarśamayāḥ
Vocativeādarśamaya ādarśamayau ādarśamayāḥ
Accusativeādarśamayam ādarśamayau ādarśamayān
Instrumentalādarśamayena ādarśamayābhyām ādarśamayaiḥ
Dativeādarśamayāya ādarśamayābhyām ādarśamayebhyaḥ
Ablativeādarśamayāt ādarśamayābhyām ādarśamayebhyaḥ
Genitiveādarśamayasya ādarśamayayoḥ ādarśamayānām
Locativeādarśamaye ādarśamayayoḥ ādarśamayeṣu

Compound ādarśamaya -

Adverb -ādarśamayam -ādarśamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria