Declension table of ?ādarśamaya

Deva

MasculineSingularDualPlural
Nominativeādarśamayaḥ ādarśamayau ādarśamayāḥ
Vocativeādarśamaya ādarśamayau ādarśamayāḥ
Accusativeādarśamayam ādarśamayau ādarśamayān
Instrumentalādarśamayena ādarśamayābhyām ādarśamayaiḥ ādarśamayebhiḥ
Dativeādarśamayāya ādarśamayābhyām ādarśamayebhyaḥ
Ablativeādarśamayāt ādarśamayābhyām ādarśamayebhyaḥ
Genitiveādarśamayasya ādarśamayayoḥ ādarśamayānām
Locativeādarśamaye ādarśamayayoḥ ādarśamayeṣu

Compound ādarśamaya -

Adverb -ādarśamayam -ādarśamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria