सुबन्तावली ?आदर्शमय

Roma

पुमान्एकद्विबहु
प्रथमाआदर्शमयः आदर्शमयौ आदर्शमयाः
सम्बोधनम्आदर्शमय आदर्शमयौ आदर्शमयाः
द्वितीयाआदर्शमयम् आदर्शमयौ आदर्शमयान्
तृतीयाआदर्शमयेन आदर्शमयाभ्याम् आदर्शमयैः आदर्शमयेभिः
चतुर्थीआदर्शमयाय आदर्शमयाभ्याम् आदर्शमयेभ्यः
पञ्चमीआदर्शमयात् आदर्शमयाभ्याम् आदर्शमयेभ्यः
षष्ठीआदर्शमयस्य आदर्शमययोः आदर्शमयानाम्
सप्तमीआदर्शमये आदर्शमययोः आदर्शमयेषु

समास आदर्शमय

अव्यय ॰आदर्शमयम् ॰आदर्शमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria