Declension table of ādaraṇīya

Deva

NeuterSingularDualPlural
Nominativeādaraṇīyam ādaraṇīye ādaraṇīyāni
Vocativeādaraṇīya ādaraṇīye ādaraṇīyāni
Accusativeādaraṇīyam ādaraṇīye ādaraṇīyāni
Instrumentalādaraṇīyena ādaraṇīyābhyām ādaraṇīyaiḥ
Dativeādaraṇīyāya ādaraṇīyābhyām ādaraṇīyebhyaḥ
Ablativeādaraṇīyāt ādaraṇīyābhyām ādaraṇīyebhyaḥ
Genitiveādaraṇīyasya ādaraṇīyayoḥ ādaraṇīyānām
Locativeādaraṇīye ādaraṇīyayoḥ ādaraṇīyeṣu

Compound ādaraṇīya -

Adverb -ādaraṇīyam -ādaraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria