Declension table of ādaṣṭaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ādaṣṭam | ādaṣṭe | ādaṣṭāni |
Vocative | ādaṣṭa | ādaṣṭe | ādaṣṭāni |
Accusative | ādaṣṭam | ādaṣṭe | ādaṣṭāni |
Instrumental | ādaṣṭena | ādaṣṭābhyām | ādaṣṭaiḥ |
Dative | ādaṣṭāya | ādaṣṭābhyām | ādaṣṭebhyaḥ |
Ablative | ādaṣṭāt | ādaṣṭābhyām | ādaṣṭebhyaḥ |
Genitive | ādaṣṭasya | ādaṣṭayoḥ | ādaṣṭānām |
Locative | ādaṣṭe | ādaṣṭayoḥ | ādaṣṭeṣu |