Declension table of ādaṣṭa

Deva

NeuterSingularDualPlural
Nominativeādaṣṭam ādaṣṭe ādaṣṭāni
Vocativeādaṣṭa ādaṣṭe ādaṣṭāni
Accusativeādaṣṭam ādaṣṭe ādaṣṭāni
Instrumentalādaṣṭena ādaṣṭābhyām ādaṣṭaiḥ
Dativeādaṣṭāya ādaṣṭābhyām ādaṣṭebhyaḥ
Ablativeādaṣṭāt ādaṣṭābhyām ādaṣṭebhyaḥ
Genitiveādaṣṭasya ādaṣṭayoḥ ādaṣṭānām
Locativeādaṣṭe ādaṣṭayoḥ ādaṣṭeṣu

Compound ādaṣṭa -

Adverb -ādaṣṭam -ādaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria