सुबन्तावली ?आदष्ट

Roma

नपुंसकम्एकद्विबहु
प्रथमाआदष्टम् आदष्टे आदष्टानि
सम्बोधनम्आदष्ट आदष्टे आदष्टानि
द्वितीयाआदष्टम् आदष्टे आदष्टानि
तृतीयाआदष्टेन आदष्टाभ्याम् आदष्टैः
चतुर्थीआदष्टाय आदष्टाभ्याम् आदष्टेभ्यः
पञ्चमीआदष्टात् आदष्टाभ्याम् आदष्टेभ्यः
षष्ठीआदष्टस्य आदष्टयोः आदष्टानाम्
सप्तमीआदष्टे आदष्टयोः आदष्टेषु

समास आदष्ट

अव्यय ॰आदष्टम् ॰आदष्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria