Declension table of āda

Deva

NeuterSingularDualPlural
Nominativeādam āde ādāni
Vocativeāda āde ādāni
Accusativeādam āde ādāni
Instrumentalādena ādābhyām ādaiḥ
Dativeādāya ādābhyām ādebhyaḥ
Ablativeādāt ādābhyām ādebhyaḥ
Genitiveādasya ādayoḥ ādānām
Locativeāde ādayoḥ ādeṣu

Compound āda -

Adverb -ādam -ādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria