Declension table of ādṛtya

Deva

MasculineSingularDualPlural
Nominativeādṛtyaḥ ādṛtyau ādṛtyāḥ
Vocativeādṛtya ādṛtyau ādṛtyāḥ
Accusativeādṛtyam ādṛtyau ādṛtyān
Instrumentalādṛtyena ādṛtyābhyām ādṛtyaiḥ ādṛtyebhiḥ
Dativeādṛtyāya ādṛtyābhyām ādṛtyebhyaḥ
Ablativeādṛtyāt ādṛtyābhyām ādṛtyebhyaḥ
Genitiveādṛtyasya ādṛtyayoḥ ādṛtyānām
Locativeādṛtye ādṛtyayoḥ ādṛtyeṣu

Compound ādṛtya -

Adverb -ādṛtyam -ādṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria