Declension table of ācchanna

Deva

NeuterSingularDualPlural
Nominativeācchannam ācchanne ācchannāni
Vocativeācchanna ācchanne ācchannāni
Accusativeācchannam ācchanne ācchannāni
Instrumentalācchannena ācchannābhyām ācchannaiḥ
Dativeācchannāya ācchannābhyām ācchannebhyaḥ
Ablativeācchannāt ācchannābhyām ācchannebhyaḥ
Genitiveācchannasya ācchannayoḥ ācchannānām
Locativeācchanne ācchannayoḥ ācchanneṣu

Compound ācchanna -

Adverb -ācchannam -ācchannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria