Declension table of ācchanna

Deva

MasculineSingularDualPlural
Nominativeācchannaḥ ācchannau ācchannāḥ
Vocativeācchanna ācchannau ācchannāḥ
Accusativeācchannam ācchannau ācchannān
Instrumentalācchannena ācchannābhyām ācchannaiḥ ācchannebhiḥ
Dativeācchannāya ācchannābhyām ācchannebhyaḥ
Ablativeācchannāt ācchannābhyām ācchannebhyaḥ
Genitiveācchannasya ācchannayoḥ ācchannānām
Locativeācchanne ācchannayoḥ ācchanneṣu

Compound ācchanna -

Adverb -ācchannam -ācchannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria