Declension table of ācchādita

Deva

MasculineSingularDualPlural
Nominativeācchāditaḥ ācchāditau ācchāditāḥ
Vocativeācchādita ācchāditau ācchāditāḥ
Accusativeācchāditam ācchāditau ācchāditān
Instrumentalācchāditena ācchāditābhyām ācchāditaiḥ ācchāditebhiḥ
Dativeācchāditāya ācchāditābhyām ācchāditebhyaḥ
Ablativeācchāditāt ācchāditābhyām ācchāditebhyaḥ
Genitiveācchāditasya ācchāditayoḥ ācchāditānām
Locativeācchādite ācchāditayoḥ ācchāditeṣu

Compound ācchādita -

Adverb -ācchāditam -ācchāditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria