Declension table of ?ācchādanavastra

Deva

NeuterSingularDualPlural
Nominativeācchādanavastram ācchādanavastre ācchādanavastrāṇi
Vocativeācchādanavastra ācchādanavastre ācchādanavastrāṇi
Accusativeācchādanavastram ācchādanavastre ācchādanavastrāṇi
Instrumentalācchādanavastreṇa ācchādanavastrābhyām ācchādanavastraiḥ
Dativeācchādanavastrāya ācchādanavastrābhyām ācchādanavastrebhyaḥ
Ablativeācchādanavastrāt ācchādanavastrābhyām ācchādanavastrebhyaḥ
Genitiveācchādanavastrasya ācchādanavastrayoḥ ācchādanavastrāṇām
Locativeācchādanavastre ācchādanavastrayoḥ ācchādanavastreṣu

Compound ācchādanavastra -

Adverb -ācchādanavastram -ācchādanavastrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria