सुबन्तावली ?आच्छादनवस्त्र

Roma

नपुंसकम्एकद्विबहु
प्रथमाआच्छादनवस्त्रम् आच्छादनवस्त्रे आच्छादनवस्त्राणि
सम्बोधनम्आच्छादनवस्त्र आच्छादनवस्त्रे आच्छादनवस्त्राणि
द्वितीयाआच्छादनवस्त्रम् आच्छादनवस्त्रे आच्छादनवस्त्राणि
तृतीयाआच्छादनवस्त्रेण आच्छादनवस्त्राभ्याम् आच्छादनवस्त्रैः
चतुर्थीआच्छादनवस्त्राय आच्छादनवस्त्राभ्याम् आच्छादनवस्त्रेभ्यः
पञ्चमीआच्छादनवस्त्रात् आच्छादनवस्त्राभ्याम् आच्छादनवस्त्रेभ्यः
षष्ठीआच्छादनवस्त्रस्य आच्छादनवस्त्रयोः आच्छादनवस्त्राणाम्
सप्तमीआच्छादनवस्त्रे आच्छादनवस्त्रयोः आच्छादनवस्त्रेषु

समास आच्छादनवस्त्र

अव्यय ॰आच्छादनवस्त्रम् ॰आच्छादनवस्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria