Declension table of ācchādakatva

Deva

NeuterSingularDualPlural
Nominativeācchādakatvam ācchādakatve ācchādakatvāni
Vocativeācchādakatva ācchādakatve ācchādakatvāni
Accusativeācchādakatvam ācchādakatve ācchādakatvāni
Instrumentalācchādakatvena ācchādakatvābhyām ācchādakatvaiḥ
Dativeācchādakatvāya ācchādakatvābhyām ācchādakatvebhyaḥ
Ablativeācchādakatvāt ācchādakatvābhyām ācchādakatvebhyaḥ
Genitiveācchādakatvasya ācchādakatvayoḥ ācchādakatvānām
Locativeācchādakatve ācchādakatvayoḥ ācchādakatveṣu

Compound ācchādakatva -

Adverb -ācchādakatvam -ācchādakatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria