Declension table of ācchādaka

Deva

MasculineSingularDualPlural
Nominativeācchādakaḥ ācchādakau ācchādakāḥ
Vocativeācchādaka ācchādakau ācchādakāḥ
Accusativeācchādakam ācchādakau ācchādakān
Instrumentalācchādakena ācchādakābhyām ācchādakaiḥ ācchādakebhiḥ
Dativeācchādakāya ācchādakābhyām ācchādakebhyaḥ
Ablativeācchādakāt ācchādakābhyām ācchādakebhyaḥ
Genitiveācchādakasya ācchādakayoḥ ācchādakānām
Locativeācchādake ācchādakayoḥ ācchādakeṣu

Compound ācchādaka -

Adverb -ācchādakam -ācchādakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria