Declension table of ācaraṇīya

Deva

NeuterSingularDualPlural
Nominativeācaraṇīyam ācaraṇīye ācaraṇīyāni
Vocativeācaraṇīya ācaraṇīye ācaraṇīyāni
Accusativeācaraṇīyam ācaraṇīye ācaraṇīyāni
Instrumentalācaraṇīyena ācaraṇīyābhyām ācaraṇīyaiḥ
Dativeācaraṇīyāya ācaraṇīyābhyām ācaraṇīyebhyaḥ
Ablativeācaraṇīyāt ācaraṇīyābhyām ācaraṇīyebhyaḥ
Genitiveācaraṇīyasya ācaraṇīyayoḥ ācaraṇīyānām
Locativeācaraṇīye ācaraṇīyayoḥ ācaraṇīyeṣu

Compound ācaraṇīya -

Adverb -ācaraṇīyam -ācaraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria