Declension table of ācaraṇīya

Deva

MasculineSingularDualPlural
Nominativeācaraṇīyaḥ ācaraṇīyau ācaraṇīyāḥ
Vocativeācaraṇīya ācaraṇīyau ācaraṇīyāḥ
Accusativeācaraṇīyam ācaraṇīyau ācaraṇīyān
Instrumentalācaraṇīyena ācaraṇīyābhyām ācaraṇīyaiḥ ācaraṇīyebhiḥ
Dativeācaraṇīyāya ācaraṇīyābhyām ācaraṇīyebhyaḥ
Ablativeācaraṇīyāt ācaraṇīyābhyām ācaraṇīyebhyaḥ
Genitiveācaraṇīyasya ācaraṇīyayoḥ ācaraṇīyānām
Locativeācaraṇīye ācaraṇīyayoḥ ācaraṇīyeṣu

Compound ācaraṇīya -

Adverb -ācaraṇīyam -ācaraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria