Declension table of ?ācaparāca

Deva

MasculineSingularDualPlural
Nominativeācaparācaḥ ācaparācau ācaparācāḥ
Vocativeācaparāca ācaparācau ācaparācāḥ
Accusativeācaparācam ācaparācau ācaparācān
Instrumentalācaparācena ācaparācābhyām ācaparācaiḥ ācaparācebhiḥ
Dativeācaparācāya ācaparācābhyām ācaparācebhyaḥ
Ablativeācaparācāt ācaparācābhyām ācaparācebhyaḥ
Genitiveācaparācasya ācaparācayoḥ ācaparācānām
Locativeācaparāce ācaparācayoḥ ācaparāceṣu

Compound ācaparāca -

Adverb -ācaparācam -ācaparācāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria