सुबन्तावली ?आचपराच

Roma

पुमान्एकद्विबहु
प्रथमाआचपराचः आचपराचौ आचपराचाः
सम्बोधनम्आचपराच आचपराचौ आचपराचाः
द्वितीयाआचपराचम् आचपराचौ आचपराचान्
तृतीयाआचपराचेन आचपराचाभ्याम् आचपराचैः आचपराचेभिः
चतुर्थीआचपराचाय आचपराचाभ्याम् आचपराचेभ्यः
पञ्चमीआचपराचात् आचपराचाभ्याम् आचपराचेभ्यः
षष्ठीआचपराचस्य आचपराचयोः आचपराचानाम्
सप्तमीआचपराचे आचपराचयोः आचपराचेषु

समास आचपराच

अव्यय ॰आचपराचम् ॰आचपराचात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria