Declension table of ?ācamanaka

Deva

NeuterSingularDualPlural
Nominativeācamanakam ācamanake ācamanakāni
Vocativeācamanaka ācamanake ācamanakāni
Accusativeācamanakam ācamanake ācamanakāni
Instrumentalācamanakena ācamanakābhyām ācamanakaiḥ
Dativeācamanakāya ācamanakābhyām ācamanakebhyaḥ
Ablativeācamanakāt ācamanakābhyām ācamanakebhyaḥ
Genitiveācamanakasya ācamanakayoḥ ācamanakānām
Locativeācamanake ācamanakayoḥ ācamanakeṣu

Compound ācamanaka -

Adverb -ācamanakam -ācamanakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria