सुबन्तावली ?आचमनक

Roma

नपुंसकम्एकद्विबहु
प्रथमाआचमनकम् आचमनके आचमनकानि
सम्बोधनम्आचमनक आचमनके आचमनकानि
द्वितीयाआचमनकम् आचमनके आचमनकानि
तृतीयाआचमनकेन आचमनकाभ्याम् आचमनकैः
चतुर्थीआचमनकाय आचमनकाभ्याम् आचमनकेभ्यः
पञ्चमीआचमनकात् आचमनकाभ्याम् आचमनकेभ्यः
षष्ठीआचमनकस्य आचमनकयोः आचमनकानाम्
सप्तमीआचमनके आचमनकयोः आचमनकेषु

समास आचमनक

अव्यय ॰आचमनकम् ॰आचमनकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria