Declension table of ācamana

Deva

NeuterSingularDualPlural
Nominativeācamanam ācamane ācamanāni
Vocativeācamana ācamane ācamanāni
Accusativeācamanam ācamane ācamanāni
Instrumentalācamanena ācamanābhyām ācamanaiḥ
Dativeācamanāya ācamanābhyām ācamanebhyaḥ
Ablativeācamanāt ācamanābhyām ācamanebhyaḥ
Genitiveācamanasya ācamanayoḥ ācamanānām
Locativeācamane ācamanayoḥ ācamaneṣu

Compound ācamana -

Adverb -ācamanam -ācamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria