Declension table of ācāryadeśīya

Deva

NeuterSingularDualPlural
Nominativeācāryadeśīyam ācāryadeśīye ācāryadeśīyāni
Vocativeācāryadeśīya ācāryadeśīye ācāryadeśīyāni
Accusativeācāryadeśīyam ācāryadeśīye ācāryadeśīyāni
Instrumentalācāryadeśīyena ācāryadeśīyābhyām ācāryadeśīyaiḥ
Dativeācāryadeśīyāya ācāryadeśīyābhyām ācāryadeśīyebhyaḥ
Ablativeācāryadeśīyāt ācāryadeśīyābhyām ācāryadeśīyebhyaḥ
Genitiveācāryadeśīyasya ācāryadeśīyayoḥ ācāryadeśīyānām
Locativeācāryadeśīye ācāryadeśīyayoḥ ācāryadeśīyeṣu

Compound ācāryadeśīya -

Adverb -ācāryadeśīyam -ācāryadeśīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria