Declension table of ?ācāryabhogīna

Deva

MasculineSingularDualPlural
Nominativeācāryabhogīnaḥ ācāryabhogīnau ācāryabhogīnāḥ
Vocativeācāryabhogīna ācāryabhogīnau ācāryabhogīnāḥ
Accusativeācāryabhogīnam ācāryabhogīnau ācāryabhogīnān
Instrumentalācāryabhogīnena ācāryabhogīnābhyām ācāryabhogīnaiḥ ācāryabhogīnebhiḥ
Dativeācāryabhogīnāya ācāryabhogīnābhyām ācāryabhogīnebhyaḥ
Ablativeācāryabhogīnāt ācāryabhogīnābhyām ācāryabhogīnebhyaḥ
Genitiveācāryabhogīnasya ācāryabhogīnayoḥ ācāryabhogīnānām
Locativeācāryabhogīne ācāryabhogīnayoḥ ācāryabhogīneṣu

Compound ācāryabhogīna -

Adverb -ācāryabhogīnam -ācāryabhogīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria