सुबन्तावली ?आचार्यभोगीन

Roma

पुमान्एकद्विबहु
प्रथमाआचार्यभोगीनः आचार्यभोगीनौ आचार्यभोगीनाः
सम्बोधनम्आचार्यभोगीन आचार्यभोगीनौ आचार्यभोगीनाः
द्वितीयाआचार्यभोगीनम् आचार्यभोगीनौ आचार्यभोगीनान्
तृतीयाआचार्यभोगीनेन आचार्यभोगीनाभ्याम् आचार्यभोगीनैः आचार्यभोगीनेभिः
चतुर्थीआचार्यभोगीनाय आचार्यभोगीनाभ्याम् आचार्यभोगीनेभ्यः
पञ्चमीआचार्यभोगीनात् आचार्यभोगीनाभ्याम् आचार्यभोगीनेभ्यः
षष्ठीआचार्यभोगीनस्य आचार्यभोगीनयोः आचार्यभोगीनानाम्
सप्तमीआचार्यभोगीने आचार्यभोगीनयोः आचार्यभोगीनेषु

समास आचार्यभोगीन

अव्यय ॰आचार्यभोगीनम् ॰आचार्यभोगीनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria