Declension table of ?ācāryāsandī

Deva

FeminineSingularDualPlural
Nominativeācāryāsandī ācāryāsandyau ācāryāsandyaḥ
Vocativeācāryāsandi ācāryāsandyau ācāryāsandyaḥ
Accusativeācāryāsandīm ācāryāsandyau ācāryāsandīḥ
Instrumentalācāryāsandyā ācāryāsandībhyām ācāryāsandībhiḥ
Dativeācāryāsandyai ācāryāsandībhyām ācāryāsandībhyaḥ
Ablativeācāryāsandyāḥ ācāryāsandībhyām ācāryāsandībhyaḥ
Genitiveācāryāsandyāḥ ācāryāsandyoḥ ācāryāsandīnām
Locativeācāryāsandyām ācāryāsandyoḥ ācāryāsandīṣu

Compound ācāryāsandi - ācāryāsandī -

Adverb -ācāryāsandi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria