सुबन्तावली ?आचार्यासन्दी

Roma

स्त्रीएकद्विबहु
प्रथमाआचार्यासन्दी आचार्यासन्द्यौ आचार्यासन्द्यः
सम्बोधनम्आचार्यासन्दि आचार्यासन्द्यौ आचार्यासन्द्यः
द्वितीयाआचार्यासन्दीम् आचार्यासन्द्यौ आचार्यासन्दीः
तृतीयाआचार्यासन्द्या आचार्यासन्दीभ्याम् आचार्यासन्दीभिः
चतुर्थीआचार्यासन्द्यै आचार्यासन्दीभ्याम् आचार्यासन्दीभ्यः
पञ्चमीआचार्यासन्द्याः आचार्यासन्दीभ्याम् आचार्यासन्दीभ्यः
षष्ठीआचार्यासन्द्याः आचार्यासन्द्योः आचार्यासन्दीनाम्
सप्तमीआचार्यासन्द्याम् आचार्यासन्द्योः आचार्यासन्दीषु

समास आचार्यासन्दि आचार्यासन्दी

अव्यय ॰आचार्यासन्दि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria