Declension table of ācārya

Deva

MasculineSingularDualPlural
Nominativeācāryaḥ ācāryau ācāryāḥ
Vocativeācārya ācāryau ācāryāḥ
Accusativeācāryam ācāryau ācāryān
Instrumentalācāryeṇa ācāryābhyām ācāryaiḥ ācāryebhiḥ
Dativeācāryāya ācāryābhyām ācāryebhyaḥ
Ablativeācāryāt ācāryābhyām ācāryebhyaḥ
Genitiveācāryasya ācāryayoḥ ācāryāṇām
Locativeācārye ācāryayoḥ ācāryeṣu

Compound ācārya -

Adverb -ācāryam -ācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria