Declension table of ācāravat

Deva

MasculineSingularDualPlural
Nominativeācāravān ācāravantau ācāravantaḥ
Vocativeācāravan ācāravantau ācāravantaḥ
Accusativeācāravantam ācāravantau ācāravataḥ
Instrumentalācāravatā ācāravadbhyām ācāravadbhiḥ
Dativeācāravate ācāravadbhyām ācāravadbhyaḥ
Ablativeācāravataḥ ācāravadbhyām ācāravadbhyaḥ
Genitiveācāravataḥ ācāravatoḥ ācāravatām
Locativeācāravati ācāravatoḥ ācāravatsu

Compound ācāravat -

Adverb -ācāravantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria