Declension table of ?ācāmakā

Deva

FeminineSingularDualPlural
Nominativeācāmakā ācāmake ācāmakāḥ
Vocativeācāmake ācāmake ācāmakāḥ
Accusativeācāmakām ācāmake ācāmakāḥ
Instrumentalācāmakayā ācāmakābhyām ācāmakābhiḥ
Dativeācāmakāyai ācāmakābhyām ācāmakābhyaḥ
Ablativeācāmakāyāḥ ācāmakābhyām ācāmakābhyaḥ
Genitiveācāmakāyāḥ ācāmakayoḥ ācāmakānām
Locativeācāmakāyām ācāmakayoḥ ācāmakāsu

Adverb -ācāmakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria