सुबन्तावली ?आचामका

Roma

स्त्रीएकद्विबहु
प्रथमाआचामका आचामके आचामकाः
सम्बोधनम्आचामके आचामके आचामकाः
द्वितीयाआचामकाम् आचामके आचामकाः
तृतीयाआचामकया आचामकाभ्याम् आचामकाभिः
चतुर्थीआचामकायै आचामकाभ्याम् आचामकाभ्यः
पञ्चमीआचामकायाः आचामकाभ्याम् आचामकाभ्यः
षष्ठीआचामकायाः आचामकयोः आचामकानाम्
सप्तमीआचामकायाम् आचामकयोः आचामकासु

अव्यय ॰आचामकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria