Declension table of ?ābhu

Deva

MasculineSingularDualPlural
Nominativeābhuḥ ābhū ābhavaḥ
Vocativeābho ābhū ābhavaḥ
Accusativeābhum ābhū ābhūn
Instrumentalābhunā ābhubhyām ābhubhiḥ
Dativeābhave ābhubhyām ābhubhyaḥ
Ablativeābhoḥ ābhubhyām ābhubhyaḥ
Genitiveābhoḥ ābhvoḥ ābhūnām
Locativeābhau ābhvoḥ ābhuṣu

Compound ābhu -

Adverb -ābhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria