सुबन्तावली ?आभु

Roma

पुमान्एकद्विबहु
प्रथमाआभुः आभू आभवः
सम्बोधनम्आभो आभू आभवः
द्वितीयाआभुम् आभू आभून्
तृतीयाआभुना आभुभ्याम् आभुभिः
चतुर्थीआभवे आभुभ्याम् आभुभ्यः
पञ्चमीआभोः आभुभ्याम् आभुभ्यः
षष्ठीआभोः आभ्वोः आभूनाम्
सप्तमीआभौ आभ्वोः आभुषु

समास आभु

अव्यय ॰आभु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria