Declension table of ?ābhipratāriṇa

Deva

MasculineSingularDualPlural
Nominativeābhipratāriṇaḥ ābhipratāriṇau ābhipratāriṇāḥ
Vocativeābhipratāriṇa ābhipratāriṇau ābhipratāriṇāḥ
Accusativeābhipratāriṇam ābhipratāriṇau ābhipratāriṇān
Instrumentalābhipratāriṇena ābhipratāriṇābhyām ābhipratāriṇaiḥ ābhipratāriṇebhiḥ
Dativeābhipratāriṇāya ābhipratāriṇābhyām ābhipratāriṇebhyaḥ
Ablativeābhipratāriṇāt ābhipratāriṇābhyām ābhipratāriṇebhyaḥ
Genitiveābhipratāriṇasya ābhipratāriṇayoḥ ābhipratāriṇānām
Locativeābhipratāriṇe ābhipratāriṇayoḥ ābhipratāriṇeṣu

Compound ābhipratāriṇa -

Adverb -ābhipratāriṇam -ābhipratāriṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria