सुबन्तावली ?आभिप्रतारिण

Roma

पुमान्एकद्विबहु
प्रथमाआभिप्रतारिणः आभिप्रतारिणौ आभिप्रतारिणाः
सम्बोधनम्आभिप्रतारिण आभिप्रतारिणौ आभिप्रतारिणाः
द्वितीयाआभिप्रतारिणम् आभिप्रतारिणौ आभिप्रतारिणान्
तृतीयाआभिप्रतारिणेन आभिप्रतारिणाभ्याम् आभिप्रतारिणैः आभिप्रतारिणेभिः
चतुर्थीआभिप्रतारिणाय आभिप्रतारिणाभ्याम् आभिप्रतारिणेभ्यः
पञ्चमीआभिप्रतारिणात् आभिप्रतारिणाभ्याम् आभिप्रतारिणेभ्यः
षष्ठीआभिप्रतारिणस्य आभिप्रतारिणयोः आभिप्रतारिणानाम्
सप्तमीआभिप्रतारिणे आभिप्रतारिणयोः आभिप्रतारिणेषु

समास आभिप्रतारिण

अव्यय ॰आभिप्रतारिणम् ॰आभिप्रतारिणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria