Declension table of ?ābhayajāta

Deva

NeuterSingularDualPlural
Nominativeābhayajātam ābhayajāte ābhayajātāni
Vocativeābhayajāta ābhayajāte ābhayajātāni
Accusativeābhayajātam ābhayajāte ābhayajātāni
Instrumentalābhayajātena ābhayajātābhyām ābhayajātaiḥ
Dativeābhayajātāya ābhayajātābhyām ābhayajātebhyaḥ
Ablativeābhayajātāt ābhayajātābhyām ābhayajātebhyaḥ
Genitiveābhayajātasya ābhayajātayoḥ ābhayajātānām
Locativeābhayajāte ābhayajātayoḥ ābhayajāteṣu

Compound ābhayajāta -

Adverb -ābhayajātam -ābhayajātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria