सुबन्तावली ?आभयजात

Roma

नपुंसकम्एकद्विबहु
प्रथमाआभयजातम् आभयजाते आभयजातानि
सम्बोधनम्आभयजात आभयजाते आभयजातानि
द्वितीयाआभयजातम् आभयजाते आभयजातानि
तृतीयाआभयजातेन आभयजाताभ्याम् आभयजातैः
चतुर्थीआभयजाताय आभयजाताभ्याम् आभयजातेभ्यः
पञ्चमीआभयजातात् आभयजाताभ्याम् आभयजातेभ्यः
षष्ठीआभयजातस्य आभयजातयोः आभयजातानाम्
सप्तमीआभयजाते आभयजातयोः आभयजातेषु

समास आभयजात

अव्यय ॰आभयजातम् ॰आभयजातात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria