Declension table of ?ābharadvasu

Deva

NeuterSingularDualPlural
Nominativeābharadvasu ābharadvasunī ābharadvasūni
Vocativeābharadvasu ābharadvasunī ābharadvasūni
Accusativeābharadvasu ābharadvasunī ābharadvasūni
Instrumentalābharadvasunā ābharadvasubhyām ābharadvasubhiḥ
Dativeābharadvasune ābharadvasubhyām ābharadvasubhyaḥ
Ablativeābharadvasunaḥ ābharadvasubhyām ābharadvasubhyaḥ
Genitiveābharadvasunaḥ ābharadvasunoḥ ābharadvasūnām
Locativeābharadvasuni ābharadvasunoḥ ābharadvasuṣu

Compound ābharadvasu -

Adverb -ābharadvasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria