सुबन्तावली ?आभरद्वसु

Roma

नपुंसकम्एकद्विबहु
प्रथमाआभरद्वसु आभरद्वसुनी आभरद्वसूनि
सम्बोधनम्आभरद्वसु आभरद्वसुनी आभरद्वसूनि
द्वितीयाआभरद्वसु आभरद्वसुनी आभरद्वसूनि
तृतीयाआभरद्वसुना आभरद्वसुभ्याम् आभरद्वसुभिः
चतुर्थीआभरद्वसुने आभरद्वसुभ्याम् आभरद्वसुभ्यः
पञ्चमीआभरद्वसुनः आभरद्वसुभ्याम् आभरद्वसुभ्यः
षष्ठीआभरद्वसुनः आभरद्वसुनोः आभरद्वसूनाम्
सप्तमीआभरद्वसुनि आभरद्वसुनोः आभरद्वसुषु

समास आभरद्वसु

अव्यय ॰आभरद्वसु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria