Declension table of ?ābharadvasu

Deva

MasculineSingularDualPlural
Nominativeābharadvasuḥ ābharadvasū ābharadvasavaḥ
Vocativeābharadvaso ābharadvasū ābharadvasavaḥ
Accusativeābharadvasum ābharadvasū ābharadvasūn
Instrumentalābharadvasunā ābharadvasubhyām ābharadvasubhiḥ
Dativeābharadvasave ābharadvasubhyām ābharadvasubhyaḥ
Ablativeābharadvasoḥ ābharadvasubhyām ābharadvasubhyaḥ
Genitiveābharadvasoḥ ābharadvasvoḥ ābharadvasūnām
Locativeābharadvasau ābharadvasvoḥ ābharadvasuṣu

Compound ābharadvasu -

Adverb -ābharadvasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria